B 55-24 Nyāyapadārthadīpikā

Manuscript culture infobox

Filmed in: B 55/24
Title: Nyāyapadārthadīpikā
Dimensions: 26 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1812
Remarks:

Reel No. B 55-24

Inventory No. 48959

Title Padārthadīpikā

Remarks

Author Koṇḍi (Kauṇḍa) Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26 x 11 cm

Binding Hole(s) none

Folios 24

Lines per Folio 13

Foliation figures in the lower right-hand margin

Scribe Purandaradattaśarman

Date of Copying ŚS 1761 (~ 1839 C.E.)

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||   ||

śrīmatsiddhikaraṃ kāntaṃ ramomāramaṇātmakaṃ |
dayāsindhuṃ cidānandaṃ sitāsitam upāsmahe || 1 ||

iha khalu caturthapuruṣārthahetubhūtam āt(m)atatvajñānam āmanaṃti || ta(c ca) padārthatatvanirṇayādhīnam iti padārthatatvam atra vivicyate || pramitavidhayaḥ padārthaḥ | sa dvividhaḥ | bhāvo 'bhāvaś ca | bhāvaḥ ṣaḍ eva | (dra)vyaguṇakarmasāmānyavirodhasamavāyabhedāt | (fol. 1v1–4)

End

evaṃ veda karttṛtvenāpi tatsiddhiḥ | tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire iti śruteḥ || vedaḥ sakarttṛkavākyatvāt | bhāratād ity anumānāc ca vedasya sakarttṛtvā(va)māt | smarttāra iti smṛtiḥ sadṛśaparā || smṛtir yathā svasamānaviṣayavākyāpekṣā tathā vedaḥ kalpāṃtarīyānupūrvī sadṛśānupūrvī nityasyānyatra niṇītatvād ity alaṃ vistaraḥ || tasya ceśvarasyopāsanaśrutismṛtyādyanusāreṇānekadhā mahadbhyo 'vagaṃtavyeti pallavenālam ||   |

bālabuddhiprakāśārthaṃ padārthānāṃ pradīpikā |
raṃgojibhaṭṭaputreṇa koṃḍibhaṭṭena nirmitā | 1 ||   ||
(fol. 24r8–12)

Colophon

iti śrīmatpadavākyapramāṇapārāvārapārīṇa-raṃgojibhaṭṭātmajakoṃḍibhaṭṭena nirmitā padārthadīpikā samāptā ||   ||
śāke 1761 āśvina kṛṣṇa 14 roja 1 mā, purandaradattaśarmaṇā kāśyāṃ likhitam śubham ||
(fol. 24r12–13, right margin)

Microfilm Details

Reel No. B 55/24

Date of Filming not recorded

Exposures 30

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The manuscript is photographed from back to front.

Catalogued by MD

Date 03-12-2013