B 55-24 Nyāyapadārthadīpikā
Manuscript culture infobox
Filmed in: B 55/24
Title: Nyāyapadārthadīpikā
Dimensions: 26 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1812
Remarks:
Reel No. B 55-24
Inventory No. 48959
Title Padārthadīpikā
Remarks
Author Koṇḍi (Kauṇḍa) Bhaṭṭa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26 x 11 cm
Binding Hole(s) none
Folios 24
Lines per Folio 13
Foliation figures in the lower right-hand margin
Scribe Purandaradattaśarman
Date of Copying ŚS 1761 (~ 1839 C.E.)
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/1812
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
śrīmatsiddhikaraṃ kāntaṃ ramomāramaṇātmakaṃ |
dayāsindhuṃ cidānandaṃ sitāsitam upāsmahe || 1 ||
iha khalu caturthapuruṣārthahetubhūtam āt(m)atatvajñānam āmanaṃti || ta(c ca) padārthatatvanirṇayādhīnam iti padārthatatvam atra vivicyate || pramitavidhayaḥ padārthaḥ | sa dvividhaḥ | bhāvo 'bhāvaś ca | bhāvaḥ ṣaḍ eva | (dra)vyaguṇakarmasāmānyavirodhasamavāyabhedāt | (fol. 1v1–4)
End
evaṃ veda karttṛtvenāpi tatsiddhiḥ | tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire iti śruteḥ || vedaḥ sakarttṛkavākyatvāt | bhāratād ity anumānāc ca vedasya sakarttṛtvā(va)māt | smarttāra iti smṛtiḥ sadṛśaparā || smṛtir yathā svasamānaviṣayavākyāpekṣā tathā vedaḥ kalpāṃtarīyānupūrvī sadṛśānupūrvī nityasyānyatra niṇītatvād ity alaṃ vistaraḥ || tasya ceśvarasyopāsanaśrutismṛtyādyanusāreṇānekadhā mahadbhyo 'vagaṃtavyeti pallavenālam || |
bālabuddhiprakāśārthaṃ padārthānāṃ pradīpikā |
raṃgojibhaṭṭaputreṇa koṃḍibhaṭṭena nirmitā | 1 || ||
(fol. 24r8–12)
Colophon
iti śrīmatpadavākyapramāṇapārāvārapārīṇa-raṃgojibhaṭṭātmajakoṃḍibhaṭṭena nirmitā padārthadīpikā samāptā || ||
śāke 1761 āśvina kṛṣṇa 14 roja 1 mā, purandaradattaśarmaṇā kāśyāṃ likhitam śubham ||
(fol. 24r12–13, right margin)
Microfilm Details
Reel No. B 55/24
Date of Filming not recorded
Exposures 30
Used Copy Kathmandu (scan)
Type of Film positive
Remarks The manuscript is photographed from back to front.
Catalogued by MD
Date 03-12-2013